सुबन्तावली ?रतवत्

Roma

पुमान्एकद्विबहु
प्रथमारतवान् रतवन्तौ रतवन्तः
सम्बोधनम्रतवन् रतवन्तौ रतवन्तः
द्वितीयारतवन्तम् रतवन्तौ रतवतः
तृतीयारतवता रतवद्भ्याम् रतवद्भिः
चतुर्थीरतवते रतवद्भ्याम् रतवद्भ्यः
पञ्चमीरतवतः रतवद्भ्याम् रतवद्भ्यः
षष्ठीरतवतः रतवतोः रतवताम्
सप्तमीरतवति रतवतोः रतवत्सु

समास रतवत्

अव्यय ॰रतवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria