Declension table of ?pūrvopapannaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvopapannaḥ | pūrvopapannau | pūrvopapannāḥ |
Vocative | pūrvopapanna | pūrvopapannau | pūrvopapannāḥ |
Accusative | pūrvopapannam | pūrvopapannau | pūrvopapannān |
Instrumental | pūrvopapannena | pūrvopapannābhyām | pūrvopapannaiḥ pūrvopapannebhiḥ |
Dative | pūrvopapannāya | pūrvopapannābhyām | pūrvopapannebhyaḥ |
Ablative | pūrvopapannāt | pūrvopapannābhyām | pūrvopapannebhyaḥ |
Genitive | pūrvopapannasya | pūrvopapannayoḥ | pūrvopapannānām |
Locative | pūrvopapanne | pūrvopapannayoḥ | pūrvopapanneṣu |