सुबन्तावली ?पूर्वोपपन्न

Roma

पुमान्एकद्विबहु
प्रथमापूर्वोपपन्नः पूर्वोपपन्नौ पूर्वोपपन्नाः
सम्बोधनम्पूर्वोपपन्न पूर्वोपपन्नौ पूर्वोपपन्नाः
द्वितीयापूर्वोपपन्नम् पूर्वोपपन्नौ पूर्वोपपन्नान्
तृतीयापूर्वोपपन्नेन पूर्वोपपन्नाभ्याम् पूर्वोपपन्नैः पूर्वोपपन्नेभिः
चतुर्थीपूर्वोपपन्नाय पूर्वोपपन्नाभ्याम् पूर्वोपपन्नेभ्यः
पञ्चमीपूर्वोपपन्नात् पूर्वोपपन्नाभ्याम् पूर्वोपपन्नेभ्यः
षष्ठीपूर्वोपपन्नस्य पूर्वोपपन्नयोः पूर्वोपपन्नानाम्
सप्तमीपूर्वोपपन्ने पूर्वोपपन्नयोः पूर्वोपपन्नेषु

समास पूर्वोपपन्न

अव्यय ॰पूर्वोपपन्नम् ॰पूर्वोपपन्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria