Declension table of ?pūrvedyurāhṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pūrvedyurāhṛtaḥ | pūrvedyurāhṛtau | pūrvedyurāhṛtāḥ |
Vocative | pūrvedyurāhṛta | pūrvedyurāhṛtau | pūrvedyurāhṛtāḥ |
Accusative | pūrvedyurāhṛtam | pūrvedyurāhṛtau | pūrvedyurāhṛtān |
Instrumental | pūrvedyurāhṛtena | pūrvedyurāhṛtābhyām | pūrvedyurāhṛtaiḥ pūrvedyurāhṛtebhiḥ |
Dative | pūrvedyurāhṛtāya | pūrvedyurāhṛtābhyām | pūrvedyurāhṛtebhyaḥ |
Ablative | pūrvedyurāhṛtāt | pūrvedyurāhṛtābhyām | pūrvedyurāhṛtebhyaḥ |
Genitive | pūrvedyurāhṛtasya | pūrvedyurāhṛtayoḥ | pūrvedyurāhṛtānām |
Locative | pūrvedyurāhṛte | pūrvedyurāhṛtayoḥ | pūrvedyurāhṛteṣu |