Declension table of ?puṣpabaṭukaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | puṣpabaṭukaḥ | puṣpabaṭukau | puṣpabaṭukāḥ |
Vocative | puṣpabaṭuka | puṣpabaṭukau | puṣpabaṭukāḥ |
Accusative | puṣpabaṭukam | puṣpabaṭukau | puṣpabaṭukān |
Instrumental | puṣpabaṭukena | puṣpabaṭukābhyām | puṣpabaṭukaiḥ puṣpabaṭukebhiḥ |
Dative | puṣpabaṭukāya | puṣpabaṭukābhyām | puṣpabaṭukebhyaḥ |
Ablative | puṣpabaṭukāt | puṣpabaṭukābhyām | puṣpabaṭukebhyaḥ |
Genitive | puṣpabaṭukasya | puṣpabaṭukayoḥ | puṣpabaṭukānām |
Locative | puṣpabaṭuke | puṣpabaṭukayoḥ | puṣpabaṭukeṣu |