Declension table of ?pratyādityaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pratyādityaḥ | pratyādityau | pratyādityāḥ |
Vocative | pratyāditya | pratyādityau | pratyādityāḥ |
Accusative | pratyādityam | pratyādityau | pratyādityān |
Instrumental | pratyādityena | pratyādityābhyām | pratyādityaiḥ pratyādityebhiḥ |
Dative | pratyādityāya | pratyādityābhyām | pratyādityebhyaḥ |
Ablative | pratyādityāt | pratyādityābhyām | pratyādityebhyaḥ |
Genitive | pratyādityasya | pratyādityayoḥ | pratyādityānām |
Locative | pratyāditye | pratyādityayoḥ | pratyādityeṣu |