सुबन्तावली ?प्रत्यादित्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रत्यादित्यः प्रत्यादित्यौ प्रत्यादित्याः
सम्बोधनम्प्रत्यादित्य प्रत्यादित्यौ प्रत्यादित्याः
द्वितीयाप्रत्यादित्यम् प्रत्यादित्यौ प्रत्यादित्यान्
तृतीयाप्रत्यादित्येन प्रत्यादित्याभ्याम् प्रत्यादित्यैः प्रत्यादित्येभिः
चतुर्थीप्रत्यादित्याय प्रत्यादित्याभ्याम् प्रत्यादित्येभ्यः
पञ्चमीप्रत्यादित्यात् प्रत्यादित्याभ्याम् प्रत्यादित्येभ्यः
षष्ठीप्रत्यादित्यस्य प्रत्यादित्ययोः प्रत्यादित्यानाम्
सप्तमीप्रत्यादित्ये प्रत्यादित्ययोः प्रत्यादित्येषु

समास प्रत्यादित्य

अव्यय ॰प्रत्यादित्यम् ॰प्रत्यादित्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria