Declension table of pratibandha

Deva

MasculineSingularDualPlural
Nominativepratibandhaḥ pratibandhau pratibandhāḥ
Vocativepratibandha pratibandhau pratibandhāḥ
Accusativepratibandham pratibandhau pratibandhān
Instrumentalpratibandhena pratibandhābhyām pratibandhaiḥ pratibandhebhiḥ
Dativepratibandhāya pratibandhābhyām pratibandhebhyaḥ
Ablativepratibandhāt pratibandhābhyām pratibandhebhyaḥ
Genitivepratibandhasya pratibandhayoḥ pratibandhānām
Locativepratibandhe pratibandhayoḥ pratibandheṣu

Compound pratibandha -

Adverb -pratibandham -pratibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria