Declension table of ?prakramitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prakramitavyaḥ | prakramitavyau | prakramitavyāḥ |
Vocative | prakramitavya | prakramitavyau | prakramitavyāḥ |
Accusative | prakramitavyam | prakramitavyau | prakramitavyān |
Instrumental | prakramitavyena | prakramitavyābhyām | prakramitavyaiḥ prakramitavyebhiḥ |
Dative | prakramitavyāya | prakramitavyābhyām | prakramitavyebhyaḥ |
Ablative | prakramitavyāt | prakramitavyābhyām | prakramitavyebhyaḥ |
Genitive | prakramitavyasya | prakramitavyayoḥ | prakramitavyānām |
Locative | prakramitavye | prakramitavyayoḥ | prakramitavyeṣu |