सुबन्तावली ?प्रक्रमितव्य

Roma

पुमान्एकद्विबहु
प्रथमाप्रक्रमितव्यः प्रक्रमितव्यौ प्रक्रमितव्याः
सम्बोधनम्प्रक्रमितव्य प्रक्रमितव्यौ प्रक्रमितव्याः
द्वितीयाप्रक्रमितव्यम् प्रक्रमितव्यौ प्रक्रमितव्यान्
तृतीयाप्रक्रमितव्येन प्रक्रमितव्याभ्याम् प्रक्रमितव्यैः प्रक्रमितव्येभिः
चतुर्थीप्रक्रमितव्याय प्रक्रमितव्याभ्याम् प्रक्रमितव्येभ्यः
पञ्चमीप्रक्रमितव्यात् प्रक्रमितव्याभ्याम् प्रक्रमितव्येभ्यः
षष्ठीप्रक्रमितव्यस्य प्रक्रमितव्ययोः प्रक्रमितव्यानाम्
सप्तमीप्रक्रमितव्ये प्रक्रमितव्ययोः प्रक्रमितव्येषु

समास प्रक्रमितव्य

अव्यय ॰प्रक्रमितव्यम् ॰प्रक्रमितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria