Declension table of ?prahantṛDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prahantā | prahantārau | prahantāraḥ |
Vocative | prahantaḥ | prahantārau | prahantāraḥ |
Accusative | prahantāram | prahantārau | prahantṝn |
Instrumental | prahantrā | prahantṛbhyām | prahantṛbhiḥ |
Dative | prahantre | prahantṛbhyām | prahantṛbhyaḥ |
Ablative | prahantuḥ | prahantṛbhyām | prahantṛbhyaḥ |
Genitive | prahantuḥ | prahantroḥ | prahantṝṇām |
Locative | prahantari | prahantroḥ | prahantṛṣu |