सुबन्तावली ?प्रहन्तृ

Roma

पुमान्एकद्विबहु
प्रथमाप्रहन्ता प्रहन्तारौ प्रहन्तारः
सम्बोधनम्प्रहन्तः प्रहन्तारौ प्रहन्तारः
द्वितीयाप्रहन्तारम् प्रहन्तारौ प्रहन्तॄन्
तृतीयाप्रहन्त्रा प्रहन्तृभ्याम् प्रहन्तृभिः
चतुर्थीप्रहन्त्रे प्रहन्तृभ्याम् प्रहन्तृभ्यः
पञ्चमीप्रहन्तुः प्रहन्तृभ्याम् प्रहन्तृभ्यः
षष्ठीप्रहन्तुः प्रहन्त्रोः प्रहन्तॄणाम्
सप्तमीप्रहन्तरि प्रहन्त्रोः प्रहन्तृषु

समास प्रहन्तृ

अव्यय ॰प्रहन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria