Declension table of ?praṇayabhaṅgaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | praṇayabhaṅgaḥ | praṇayabhaṅgau | praṇayabhaṅgāḥ |
Vocative | praṇayabhaṅga | praṇayabhaṅgau | praṇayabhaṅgāḥ |
Accusative | praṇayabhaṅgam | praṇayabhaṅgau | praṇayabhaṅgān |
Instrumental | praṇayabhaṅgena | praṇayabhaṅgābhyām | praṇayabhaṅgaiḥ praṇayabhaṅgebhiḥ |
Dative | praṇayabhaṅgāya | praṇayabhaṅgābhyām | praṇayabhaṅgebhyaḥ |
Ablative | praṇayabhaṅgāt | praṇayabhaṅgābhyām | praṇayabhaṅgebhyaḥ |
Genitive | praṇayabhaṅgasya | praṇayabhaṅgayoḥ | praṇayabhaṅgānām |
Locative | praṇayabhaṅge | praṇayabhaṅgayoḥ | praṇayabhaṅgeṣu |