सुबन्तावली ?प्रणयभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाप्रणयभङ्गः प्रणयभङ्गौ प्रणयभङ्गाः
सम्बोधनम्प्रणयभङ्ग प्रणयभङ्गौ प्रणयभङ्गाः
द्वितीयाप्रणयभङ्गम् प्रणयभङ्गौ प्रणयभङ्गान्
तृतीयाप्रणयभङ्गेन प्रणयभङ्गाभ्याम् प्रणयभङ्गैः प्रणयभङ्गेभिः
चतुर्थीप्रणयभङ्गाय प्रणयभङ्गाभ्याम् प्रणयभङ्गेभ्यः
पञ्चमीप्रणयभङ्गात् प्रणयभङ्गाभ्याम् प्रणयभङ्गेभ्यः
षष्ठीप्रणयभङ्गस्य प्रणयभङ्गयोः प्रणयभङ्गानाम्
सप्तमीप्रणयभङ्गे प्रणयभङ्गयोः प्रणयभङ्गेषु

समास प्रणयभङ्ग

अव्यय ॰प्रणयभङ्गम् ॰प्रणयभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria