Declension table of ?pavamānavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pavamānavān | pavamānavantau | pavamānavantaḥ |
Vocative | pavamānavan | pavamānavantau | pavamānavantaḥ |
Accusative | pavamānavantam | pavamānavantau | pavamānavataḥ |
Instrumental | pavamānavatā | pavamānavadbhyām | pavamānavadbhiḥ |
Dative | pavamānavate | pavamānavadbhyām | pavamānavadbhyaḥ |
Ablative | pavamānavataḥ | pavamānavadbhyām | pavamānavadbhyaḥ |
Genitive | pavamānavataḥ | pavamānavatoḥ | pavamānavatām |
Locative | pavamānavati | pavamānavatoḥ | pavamānavatsu |