Declension table of ?paripiṇḍīkṛtaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paripiṇḍīkṛtaḥ | paripiṇḍīkṛtau | paripiṇḍīkṛtāḥ |
Vocative | paripiṇḍīkṛta | paripiṇḍīkṛtau | paripiṇḍīkṛtāḥ |
Accusative | paripiṇḍīkṛtam | paripiṇḍīkṛtau | paripiṇḍīkṛtān |
Instrumental | paripiṇḍīkṛtena | paripiṇḍīkṛtābhyām | paripiṇḍīkṛtaiḥ paripiṇḍīkṛtebhiḥ |
Dative | paripiṇḍīkṛtāya | paripiṇḍīkṛtābhyām | paripiṇḍīkṛtebhyaḥ |
Ablative | paripiṇḍīkṛtāt | paripiṇḍīkṛtābhyām | paripiṇḍīkṛtebhyaḥ |
Genitive | paripiṇḍīkṛtasya | paripiṇḍīkṛtayoḥ | paripiṇḍīkṛtānām |
Locative | paripiṇḍīkṛte | paripiṇḍīkṛtayoḥ | paripiṇḍīkṛteṣu |