Declension table of pārīkṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pārīkṣitaḥ | pārīkṣitau | pārīkṣitāḥ |
Vocative | pārīkṣita | pārīkṣitau | pārīkṣitāḥ |
Accusative | pārīkṣitam | pārīkṣitau | pārīkṣitān |
Instrumental | pārīkṣitena | pārīkṣitābhyām | pārīkṣitaiḥ pārīkṣitebhiḥ |
Dative | pārīkṣitāya | pārīkṣitābhyām | pārīkṣitebhyaḥ |
Ablative | pārīkṣitāt | pārīkṣitābhyām | pārīkṣitebhyaḥ |
Genitive | pārīkṣitasya | pārīkṣitayoḥ | pārīkṣitānām |
Locative | pārīkṣite | pārīkṣitayoḥ | pārīkṣiteṣu |