Declension table of pārāvata

Deva

MasculineSingularDualPlural
Nominativepārāvataḥ pārāvatau pārāvatāḥ
Vocativepārāvata pārāvatau pārāvatāḥ
Accusativepārāvatam pārāvatau pārāvatān
Instrumentalpārāvatena pārāvatābhyām pārāvataiḥ pārāvatebhiḥ
Dativepārāvatāya pārāvatābhyām pārāvatebhyaḥ
Ablativepārāvatāt pārāvatābhyām pārāvatebhyaḥ
Genitivepārāvatasya pārāvatayoḥ pārāvatānām
Locativepārāvate pārāvatayoḥ pārāvateṣu

Compound pārāvata -

Adverb -pārāvatam -pārāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria