Declension table of ?pārṣṇiyantṛ

Deva

MasculineSingularDualPlural
Nominativepārṣṇiyantā pārṣṇiyantārau pārṣṇiyantāraḥ
Vocativepārṣṇiyantaḥ pārṣṇiyantārau pārṣṇiyantāraḥ
Accusativepārṣṇiyantāram pārṣṇiyantārau pārṣṇiyantṝn
Instrumentalpārṣṇiyantrā pārṣṇiyantṛbhyām pārṣṇiyantṛbhiḥ
Dativepārṣṇiyantre pārṣṇiyantṛbhyām pārṣṇiyantṛbhyaḥ
Ablativepārṣṇiyantuḥ pārṣṇiyantṛbhyām pārṣṇiyantṛbhyaḥ
Genitivepārṣṇiyantuḥ pārṣṇiyantroḥ pārṣṇiyantṝṇām
Locativepārṣṇiyantari pārṣṇiyantroḥ pārṣṇiyantṛṣu

Compound pārṣṇiyantṛ -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria