सुबन्तावली ?पार्ष्णियन्तृ

Roma

पुमान्एकद्विबहु
प्रथमापार्ष्णियन्ता पार्ष्णियन्तारौ पार्ष्णियन्तारः
सम्बोधनम्पार्ष्णियन्तः पार्ष्णियन्तारौ पार्ष्णियन्तारः
द्वितीयापार्ष्णियन्तारम् पार्ष्णियन्तारौ पार्ष्णियन्तॄन्
तृतीयापार्ष्णियन्त्रा पार्ष्णियन्तृभ्याम् पार्ष्णियन्तृभिः
चतुर्थीपार्ष्णियन्त्रे पार्ष्णियन्तृभ्याम् पार्ष्णियन्तृभ्यः
पञ्चमीपार्ष्णियन्तुः पार्ष्णियन्तृभ्याम् पार्ष्णियन्तृभ्यः
षष्ठीपार्ष्णियन्तुः पार्ष्णियन्त्रोः पार्ष्णियन्तॄणाम्
सप्तमीपार्ष्णियन्तरि पार्ष्णियन्त्रोः पार्ष्णियन्तृषु

समास पार्ष्णियन्तृ

अव्यय ॰पार्ष्णियन्तृ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria