Declension table of ?pānavaṇijDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pānavaṇik | pānavaṇijau | pānavaṇijaḥ |
Vocative | pānavaṇik | pānavaṇijau | pānavaṇijaḥ |
Accusative | pānavaṇijam | pānavaṇijau | pānavaṇijaḥ |
Instrumental | pānavaṇijā | pānavaṇigbhyām | pānavaṇigbhiḥ |
Dative | pānavaṇije | pānavaṇigbhyām | pānavaṇigbhyaḥ |
Ablative | pānavaṇijaḥ | pānavaṇigbhyām | pānavaṇigbhyaḥ |
Genitive | pānavaṇijaḥ | pānavaṇijoḥ | pānavaṇijām |
Locative | pānavaṇiji | pānavaṇijoḥ | pānavaṇikṣu |