Declension table of ?pādaprasvedinDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādaprasvedī | pādaprasvedinau | pādaprasvedinaḥ |
Vocative | pādaprasvedin | pādaprasvedinau | pādaprasvedinaḥ |
Accusative | pādaprasvedinam | pādaprasvedinau | pādaprasvedinaḥ |
Instrumental | pādaprasvedinā | pādaprasvedibhyām | pādaprasvedibhiḥ |
Dative | pādaprasvedine | pādaprasvedibhyām | pādaprasvedibhyaḥ |
Ablative | pādaprasvedinaḥ | pādaprasvedibhyām | pādaprasvedibhyaḥ |
Genitive | pādaprasvedinaḥ | pādaprasvedinoḥ | pādaprasvedinām |
Locative | pādaprasvedini | pādaprasvedinoḥ | pādaprasvediṣu |