सुबन्तावली ?पादप्रस्वेदिन्

Roma

पुमान्एकद्विबहु
प्रथमापादप्रस्वेदी पादप्रस्वेदिनौ पादप्रस्वेदिनः
सम्बोधनम्पादप्रस्वेदिन् पादप्रस्वेदिनौ पादप्रस्वेदिनः
द्वितीयापादप्रस्वेदिनम् पादप्रस्वेदिनौ पादप्रस्वेदिनः
तृतीयापादप्रस्वेदिना पादप्रस्वेदिभ्याम् पादप्रस्वेदिभिः
चतुर्थीपादप्रस्वेदिने पादप्रस्वेदिभ्याम् पादप्रस्वेदिभ्यः
पञ्चमीपादप्रस्वेदिनः पादप्रस्वेदिभ्याम् पादप्रस्वेदिभ्यः
षष्ठीपादप्रस्वेदिनः पादप्रस्वेदिनोः पादप्रस्वेदिनाम्
सप्तमीपादप्रस्वेदिनि पादप्रस्वेदिनोः पादप्रस्वेदिषु

समास पादप्रस्वेदि

अव्यय ॰पादप्रस्वेदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria