Declension table of ?pādānudhyātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pādānudhyātaḥ | pādānudhyātau | pādānudhyātāḥ |
Vocative | pādānudhyāta | pādānudhyātau | pādānudhyātāḥ |
Accusative | pādānudhyātam | pādānudhyātau | pādānudhyātān |
Instrumental | pādānudhyātena | pādānudhyātābhyām | pādānudhyātaiḥ pādānudhyātebhiḥ |
Dative | pādānudhyātāya | pādānudhyātābhyām | pādānudhyātebhyaḥ |
Ablative | pādānudhyātāt | pādānudhyātābhyām | pādānudhyātebhyaḥ |
Genitive | pādānudhyātasya | pādānudhyātayoḥ | pādānudhyātānām |
Locative | pādānudhyāte | pādānudhyātayoḥ | pādānudhyāteṣu |