Declension table of ?pāṇḍyarāṣṭrādhipaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | pāṇḍyarāṣṭrādhipaḥ | pāṇḍyarāṣṭrādhipau | pāṇḍyarāṣṭrādhipāḥ |
Vocative | pāṇḍyarāṣṭrādhipa | pāṇḍyarāṣṭrādhipau | pāṇḍyarāṣṭrādhipāḥ |
Accusative | pāṇḍyarāṣṭrādhipam | pāṇḍyarāṣṭrādhipau | pāṇḍyarāṣṭrādhipān |
Instrumental | pāṇḍyarāṣṭrādhipena | pāṇḍyarāṣṭrādhipābhyām | pāṇḍyarāṣṭrādhipaiḥ pāṇḍyarāṣṭrādhipebhiḥ |
Dative | pāṇḍyarāṣṭrādhipāya | pāṇḍyarāṣṭrādhipābhyām | pāṇḍyarāṣṭrādhipebhyaḥ |
Ablative | pāṇḍyarāṣṭrādhipāt | pāṇḍyarāṣṭrādhipābhyām | pāṇḍyarāṣṭrādhipebhyaḥ |
Genitive | pāṇḍyarāṣṭrādhipasya | pāṇḍyarāṣṭrādhipayoḥ | pāṇḍyarāṣṭrādhipānām |
Locative | pāṇḍyarāṣṭrādhipe | pāṇḍyarāṣṭrādhipayoḥ | pāṇḍyarāṣṭrādhipeṣu |