सुबन्तावली ?पाण्ड्यराष्ट्राधिप

Roma

पुमान्एकद्विबहु
प्रथमापाण्ड्यराष्ट्राधिपः पाण्ड्यराष्ट्राधिपौ पाण्ड्यराष्ट्राधिपाः
सम्बोधनम्पाण्ड्यराष्ट्राधिप पाण्ड्यराष्ट्राधिपौ पाण्ड्यराष्ट्राधिपाः
द्वितीयापाण्ड्यराष्ट्राधिपम् पाण्ड्यराष्ट्राधिपौ पाण्ड्यराष्ट्राधिपान्
तृतीयापाण्ड्यराष्ट्राधिपेन पाण्ड्यराष्ट्राधिपाभ्याम् पाण्ड्यराष्ट्राधिपैः पाण्ड्यराष्ट्राधिपेभिः
चतुर्थीपाण्ड्यराष्ट्राधिपाय पाण्ड्यराष्ट्राधिपाभ्याम् पाण्ड्यराष्ट्राधिपेभ्यः
पञ्चमीपाण्ड्यराष्ट्राधिपात् पाण्ड्यराष्ट्राधिपाभ्याम् पाण्ड्यराष्ट्राधिपेभ्यः
षष्ठीपाण्ड्यराष्ट्राधिपस्य पाण्ड्यराष्ट्राधिपयोः पाण्ड्यराष्ट्राधिपानाम्
सप्तमीपाण्ड्यराष्ट्राधिपे पाण्ड्यराष्ट्राधिपयोः पाण्ड्यराष्ट्राधिपेषु

समास पाण्ड्यराष्ट्राधिप

अव्यय ॰पाण्ड्यराष्ट्राधिपम् ॰पाण्ड्यराष्ट्राधिपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria