Declension table of ?paṇḍitavaidyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | paṇḍitavaidyaḥ | paṇḍitavaidyau | paṇḍitavaidyāḥ |
Vocative | paṇḍitavaidya | paṇḍitavaidyau | paṇḍitavaidyāḥ |
Accusative | paṇḍitavaidyam | paṇḍitavaidyau | paṇḍitavaidyān |
Instrumental | paṇḍitavaidyena | paṇḍitavaidyābhyām | paṇḍitavaidyaiḥ paṇḍitavaidyebhiḥ |
Dative | paṇḍitavaidyāya | paṇḍitavaidyābhyām | paṇḍitavaidyebhyaḥ |
Ablative | paṇḍitavaidyāt | paṇḍitavaidyābhyām | paṇḍitavaidyebhyaḥ |
Genitive | paṇḍitavaidyasya | paṇḍitavaidyayoḥ | paṇḍitavaidyānām |
Locative | paṇḍitavaidye | paṇḍitavaidyayoḥ | paṇḍitavaidyeṣu |