Declension table of ?oṣadāvan

Deva

MasculineSingularDualPlural
Nominativeoṣadāvā oṣadāvānau oṣadāvānaḥ
Vocativeoṣadāvan oṣadāvānau oṣadāvānaḥ
Accusativeoṣadāvānam oṣadāvānau oṣadāvnaḥ
Instrumentaloṣadāvnā oṣadāvabhyām oṣadāvabhiḥ
Dativeoṣadāvne oṣadāvabhyām oṣadāvabhyaḥ
Ablativeoṣadāvnaḥ oṣadāvabhyām oṣadāvabhyaḥ
Genitiveoṣadāvnaḥ oṣadāvnoḥ oṣadāvnām
Locativeoṣadāvni oṣadāvani oṣadāvnoḥ oṣadāvasu

Compound oṣadāva -

Adverb -oṣadāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria