सुबन्तावली ?ओषदावन्

Roma

पुमान्एकद्विबहु
प्रथमाओषदावा ओषदावानौ ओषदावानः
सम्बोधनम्ओषदावन् ओषदावानौ ओषदावानः
द्वितीयाओषदावानम् ओषदावानौ ओषदाव्नः
तृतीयाओषदाव्ना ओषदावभ्याम् ओषदावभिः
चतुर्थीओषदाव्ने ओषदावभ्याम् ओषदावभ्यः
पञ्चमीओषदाव्नः ओषदावभ्याम् ओषदावभ्यः
षष्ठीओषदाव्नः ओषदाव्नोः ओषदाव्नाम्
सप्तमीओषदाव्नि ओषदावनि ओषदाव्नोः ओषदावसु

समास ओषदाव

अव्यय ॰ओषदावम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria