Declension table of ?ninditāśvaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ninditāśvaḥ | ninditāśvau | ninditāśvāḥ |
Vocative | ninditāśva | ninditāśvau | ninditāśvāḥ |
Accusative | ninditāśvam | ninditāśvau | ninditāśvān |
Instrumental | ninditāśvena | ninditāśvābhyām | ninditāśvaiḥ ninditāśvebhiḥ |
Dative | ninditāśvāya | ninditāśvābhyām | ninditāśvebhyaḥ |
Ablative | ninditāśvāt | ninditāśvābhyām | ninditāśvebhyaḥ |
Genitive | ninditāśvasya | ninditāśvayoḥ | ninditāśvānām |
Locative | ninditāśve | ninditāśvayoḥ | ninditāśveṣu |