Declension table of ?niḥśeṣamuṣitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | niḥśeṣamuṣitaḥ | niḥśeṣamuṣitau | niḥśeṣamuṣitāḥ |
Vocative | niḥśeṣamuṣita | niḥśeṣamuṣitau | niḥśeṣamuṣitāḥ |
Accusative | niḥśeṣamuṣitam | niḥśeṣamuṣitau | niḥśeṣamuṣitān |
Instrumental | niḥśeṣamuṣitena | niḥśeṣamuṣitābhyām | niḥśeṣamuṣitaiḥ niḥśeṣamuṣitebhiḥ |
Dative | niḥśeṣamuṣitāya | niḥśeṣamuṣitābhyām | niḥśeṣamuṣitebhyaḥ |
Ablative | niḥśeṣamuṣitāt | niḥśeṣamuṣitābhyām | niḥśeṣamuṣitebhyaḥ |
Genitive | niḥśeṣamuṣitasya | niḥśeṣamuṣitayoḥ | niḥśeṣamuṣitānām |
Locative | niḥśeṣamuṣite | niḥśeṣamuṣitayoḥ | niḥśeṣamuṣiteṣu |