सुबन्तावली ?निःशेषमुषित

Roma

पुमान्एकद्विबहु
प्रथमानिःशेषमुषितः निःशेषमुषितौ निःशेषमुषिताः
सम्बोधनम्निःशेषमुषित निःशेषमुषितौ निःशेषमुषिताः
द्वितीयानिःशेषमुषितम् निःशेषमुषितौ निःशेषमुषितान्
तृतीयानिःशेषमुषितेन निःशेषमुषिताभ्याम् निःशेषमुषितैः निःशेषमुषितेभिः
चतुर्थीनिःशेषमुषिताय निःशेषमुषिताभ्याम् निःशेषमुषितेभ्यः
पञ्चमीनिःशेषमुषितात् निःशेषमुषिताभ्याम् निःशेषमुषितेभ्यः
षष्ठीनिःशेषमुषितस्य निःशेषमुषितयोः निःशेषमुषितानाम्
सप्तमीनिःशेषमुषिते निःशेषमुषितयोः निःशेषमुषितेषु

समास निःशेषमुषित

अव्यय ॰निःशेषमुषितम् ॰निःशेषमुषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria