Declension table of ?narakārṇavaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | narakārṇavaḥ | narakārṇavau | narakārṇavāḥ |
Vocative | narakārṇava | narakārṇavau | narakārṇavāḥ |
Accusative | narakārṇavam | narakārṇavau | narakārṇavān |
Instrumental | narakārṇavena | narakārṇavābhyām | narakārṇavaiḥ narakārṇavebhiḥ |
Dative | narakārṇavāya | narakārṇavābhyām | narakārṇavebhyaḥ |
Ablative | narakārṇavāt | narakārṇavābhyām | narakārṇavebhyaḥ |
Genitive | narakārṇavasya | narakārṇavayoḥ | narakārṇavānām |
Locative | narakārṇave | narakārṇavayoḥ | narakārṇaveṣu |