सुबन्तावली ?नरकार्णव

Roma

पुमान्एकद्विबहु
प्रथमानरकार्णवः नरकार्णवौ नरकार्णवाः
सम्बोधनम्नरकार्णव नरकार्णवौ नरकार्णवाः
द्वितीयानरकार्णवम् नरकार्णवौ नरकार्णवान्
तृतीयानरकार्णवेन नरकार्णवाभ्याम् नरकार्णवैः नरकार्णवेभिः
चतुर्थीनरकार्णवाय नरकार्णवाभ्याम् नरकार्णवेभ्यः
पञ्चमीनरकार्णवात् नरकार्णवाभ्याम् नरकार्णवेभ्यः
षष्ठीनरकार्णवस्य नरकार्णवयोः नरकार्णवानाम्
सप्तमीनरकार्णवे नरकार्णवयोः नरकार्णवेषु

समास नरकार्णव

अव्यय ॰नरकार्णवम् ॰नरकार्णवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria