Declension table of ?nakhaśaṅkhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakhaśaṅkhaḥ | nakhaśaṅkhau | nakhaśaṅkhāḥ |
Vocative | nakhaśaṅkha | nakhaśaṅkhau | nakhaśaṅkhāḥ |
Accusative | nakhaśaṅkham | nakhaśaṅkhau | nakhaśaṅkhān |
Instrumental | nakhaśaṅkhena | nakhaśaṅkhābhyām | nakhaśaṅkhaiḥ nakhaśaṅkhebhiḥ |
Dative | nakhaśaṅkhāya | nakhaśaṅkhābhyām | nakhaśaṅkhebhyaḥ |
Ablative | nakhaśaṅkhāt | nakhaśaṅkhābhyām | nakhaśaṅkhebhyaḥ |
Genitive | nakhaśaṅkhasya | nakhaśaṅkhayoḥ | nakhaśaṅkhānām |
Locative | nakhaśaṅkhe | nakhaśaṅkhayoḥ | nakhaśaṅkheṣu |