सुबन्तावली ?नखशङ्ख

Roma

पुमान्एकद्विबहु
प्रथमानखशङ्खः नखशङ्खौ नखशङ्खाः
सम्बोधनम्नखशङ्ख नखशङ्खौ नखशङ्खाः
द्वितीयानखशङ्खम् नखशङ्खौ नखशङ्खान्
तृतीयानखशङ्खेन नखशङ्खाभ्याम् नखशङ्खैः नखशङ्खेभिः
चतुर्थीनखशङ्खाय नखशङ्खाभ्याम् नखशङ्खेभ्यः
पञ्चमीनखशङ्खात् नखशङ्खाभ्याम् नखशङ्खेभ्यः
षष्ठीनखशङ्खस्य नखशङ्खयोः नखशङ्खानाम्
सप्तमीनखशङ्खे नखशङ्खयोः नखशङ्खेषु

समास नखशङ्ख

अव्यय ॰नखशङ्खम् ॰नखशङ्खात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria