Declension table of ?nakṣatrapūjitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nakṣatrapūjitaḥ | nakṣatrapūjitau | nakṣatrapūjitāḥ |
Vocative | nakṣatrapūjita | nakṣatrapūjitau | nakṣatrapūjitāḥ |
Accusative | nakṣatrapūjitam | nakṣatrapūjitau | nakṣatrapūjitān |
Instrumental | nakṣatrapūjitena | nakṣatrapūjitābhyām | nakṣatrapūjitaiḥ nakṣatrapūjitebhiḥ |
Dative | nakṣatrapūjitāya | nakṣatrapūjitābhyām | nakṣatrapūjitebhyaḥ |
Ablative | nakṣatrapūjitāt | nakṣatrapūjitābhyām | nakṣatrapūjitebhyaḥ |
Genitive | nakṣatrapūjitasya | nakṣatrapūjitayoḥ | nakṣatrapūjitānām |
Locative | nakṣatrapūjite | nakṣatrapūjitayoḥ | nakṣatrapūjiteṣu |