सुबन्तावली ?नक्षत्रपूजित

Roma

पुमान्एकद्विबहु
प्रथमानक्षत्रपूजितः नक्षत्रपूजितौ नक्षत्रपूजिताः
सम्बोधनम्नक्षत्रपूजित नक्षत्रपूजितौ नक्षत्रपूजिताः
द्वितीयानक्षत्रपूजितम् नक्षत्रपूजितौ नक्षत्रपूजितान्
तृतीयानक्षत्रपूजितेन नक्षत्रपूजिताभ्याम् नक्षत्रपूजितैः नक्षत्रपूजितेभिः
चतुर्थीनक्षत्रपूजिताय नक्षत्रपूजिताभ्याम् नक्षत्रपूजितेभ्यः
पञ्चमीनक्षत्रपूजितात् नक्षत्रपूजिताभ्याम् नक्षत्रपूजितेभ्यः
षष्ठीनक्षत्रपूजितस्य नक्षत्रपूजितयोः नक्षत्रपूजितानाम्
सप्तमीनक्षत्रपूजिते नक्षत्रपूजितयोः नक्षत्रपूजितेषु

समास नक्षत्रपूजित

अव्यय ॰नक्षत्रपूजितम् ॰नक्षत्रपूजितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria