Declension table of ?mūrkhapaṇḍitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mūrkhapaṇḍitaḥ | mūrkhapaṇḍitau | mūrkhapaṇḍitāḥ |
Vocative | mūrkhapaṇḍita | mūrkhapaṇḍitau | mūrkhapaṇḍitāḥ |
Accusative | mūrkhapaṇḍitam | mūrkhapaṇḍitau | mūrkhapaṇḍitān |
Instrumental | mūrkhapaṇḍitena | mūrkhapaṇḍitābhyām | mūrkhapaṇḍitaiḥ mūrkhapaṇḍitebhiḥ |
Dative | mūrkhapaṇḍitāya | mūrkhapaṇḍitābhyām | mūrkhapaṇḍitebhyaḥ |
Ablative | mūrkhapaṇḍitāt | mūrkhapaṇḍitābhyām | mūrkhapaṇḍitebhyaḥ |
Genitive | mūrkhapaṇḍitasya | mūrkhapaṇḍitayoḥ | mūrkhapaṇḍitānām |
Locative | mūrkhapaṇḍite | mūrkhapaṇḍitayoḥ | mūrkhapaṇḍiteṣu |