सुबन्तावली ?मूर्खपण्डित

Roma

पुमान्एकद्विबहु
प्रथमामूर्खपण्डितः मूर्खपण्डितौ मूर्खपण्डिताः
सम्बोधनम्मूर्खपण्डित मूर्खपण्डितौ मूर्खपण्डिताः
द्वितीयामूर्खपण्डितम् मूर्खपण्डितौ मूर्खपण्डितान्
तृतीयामूर्खपण्डितेन मूर्खपण्डिताभ्याम् मूर्खपण्डितैः मूर्खपण्डितेभिः
चतुर्थीमूर्खपण्डिताय मूर्खपण्डिताभ्याम् मूर्खपण्डितेभ्यः
पञ्चमीमूर्खपण्डितात् मूर्खपण्डिताभ्याम् मूर्खपण्डितेभ्यः
षष्ठीमूर्खपण्डितस्य मूर्खपण्डितयोः मूर्खपण्डितानाम्
सप्तमीमूर्खपण्डिते मूर्खपण्डितयोः मूर्खपण्डितेषु

समास मूर्खपण्डित

अव्यय ॰मूर्खपण्डितम् ॰मूर्खपण्डितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria