Declension table of ?mayadānava

Deva

MasculineSingularDualPlural
Nominativemayadānavaḥ mayadānavau mayadānavāḥ
Vocativemayadānava mayadānavau mayadānavāḥ
Accusativemayadānavam mayadānavau mayadānavān
Instrumentalmayadānavena mayadānavābhyām mayadānavaiḥ mayadānavebhiḥ
Dativemayadānavāya mayadānavābhyām mayadānavebhyaḥ
Ablativemayadānavāt mayadānavābhyām mayadānavebhyaḥ
Genitivemayadānavasya mayadānavayoḥ mayadānavānām
Locativemayadānave mayadānavayoḥ mayadānaveṣu

Compound mayadānava -

Adverb -mayadānavam -mayadānavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria