सुबन्तावली ?मयदानव

Roma

पुमान्एकद्विबहु
प्रथमामयदानवः मयदानवौ मयदानवाः
सम्बोधनम्मयदानव मयदानवौ मयदानवाः
द्वितीयामयदानवम् मयदानवौ मयदानवान्
तृतीयामयदानवेन मयदानवाभ्याम् मयदानवैः मयदानवेभिः
चतुर्थीमयदानवाय मयदानवाभ्याम् मयदानवेभ्यः
पञ्चमीमयदानवात् मयदानवाभ्याम् मयदानवेभ्यः
षष्ठीमयदानवस्य मयदानवयोः मयदानवानाम्
सप्तमीमयदानवे मयदानवयोः मयदानवेषु

समास मयदानव

अव्यय ॰मयदानवम् ॰मयदानवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria