Declension table of madhusūdanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhusūdanaḥ | madhusūdanau | madhusūdanāḥ |
Vocative | madhusūdana | madhusūdanau | madhusūdanāḥ |
Accusative | madhusūdanam | madhusūdanau | madhusūdanān |
Instrumental | madhusūdanena | madhusūdanābhyām | madhusūdanaiḥ madhusūdanebhiḥ |
Dative | madhusūdanāya | madhusūdanābhyām | madhusūdanebhyaḥ |
Ablative | madhusūdanāt | madhusūdanābhyām | madhusūdanebhyaḥ |
Genitive | madhusūdanasya | madhusūdanayoḥ | madhusūdanānām |
Locative | madhusūdane | madhusūdanayoḥ | madhusūdaneṣu |