Declension table of ?madhupraṇayavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | madhupraṇayavān | madhupraṇayavantau | madhupraṇayavantaḥ |
Vocative | madhupraṇayavan | madhupraṇayavantau | madhupraṇayavantaḥ |
Accusative | madhupraṇayavantam | madhupraṇayavantau | madhupraṇayavataḥ |
Instrumental | madhupraṇayavatā | madhupraṇayavadbhyām | madhupraṇayavadbhiḥ |
Dative | madhupraṇayavate | madhupraṇayavadbhyām | madhupraṇayavadbhyaḥ |
Ablative | madhupraṇayavataḥ | madhupraṇayavadbhyām | madhupraṇayavadbhyaḥ |
Genitive | madhupraṇayavataḥ | madhupraṇayavatoḥ | madhupraṇayavatām |
Locative | madhupraṇayavati | madhupraṇayavatoḥ | madhupraṇayavatsu |