सुबन्तावली ?मधुप्रणयवत्

Roma

पुमान्एकद्विबहु
प्रथमामधुप्रणयवान् मधुप्रणयवन्तौ मधुप्रणयवन्तः
सम्बोधनम्मधुप्रणयवन् मधुप्रणयवन्तौ मधुप्रणयवन्तः
द्वितीयामधुप्रणयवन्तम् मधुप्रणयवन्तौ मधुप्रणयवतः
तृतीयामधुप्रणयवता मधुप्रणयवद्भ्याम् मधुप्रणयवद्भिः
चतुर्थीमधुप्रणयवते मधुप्रणयवद्भ्याम् मधुप्रणयवद्भ्यः
पञ्चमीमधुप्रणयवतः मधुप्रणयवद्भ्याम् मधुप्रणयवद्भ्यः
षष्ठीमधुप्रणयवतः मधुप्रणयवतोः मधुप्रणयवताम्
सप्तमीमधुप्रणयवति मधुप्रणयवतोः मधुप्रणयवत्सु

समास मधुप्रणयवत्

अव्यय ॰मधुप्रणयवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria