Declension table of ?mānuṣapradhanaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mānuṣapradhanaḥ | mānuṣapradhanau | mānuṣapradhanāḥ |
Vocative | mānuṣapradhana | mānuṣapradhanau | mānuṣapradhanāḥ |
Accusative | mānuṣapradhanam | mānuṣapradhanau | mānuṣapradhanān |
Instrumental | mānuṣapradhanena | mānuṣapradhanābhyām | mānuṣapradhanaiḥ mānuṣapradhanebhiḥ |
Dative | mānuṣapradhanāya | mānuṣapradhanābhyām | mānuṣapradhanebhyaḥ |
Ablative | mānuṣapradhanāt | mānuṣapradhanābhyām | mānuṣapradhanebhyaḥ |
Genitive | mānuṣapradhanasya | mānuṣapradhanayoḥ | mānuṣapradhanānām |
Locative | mānuṣapradhane | mānuṣapradhanayoḥ | mānuṣapradhaneṣu |