सुबन्तावली ?मानुषप्रधन

Roma

पुमान्एकद्विबहु
प्रथमामानुषप्रधनः मानुषप्रधनौ मानुषप्रधनाः
सम्बोधनम्मानुषप्रधन मानुषप्रधनौ मानुषप्रधनाः
द्वितीयामानुषप्रधनम् मानुषप्रधनौ मानुषप्रधनान्
तृतीयामानुषप्रधनेन मानुषप्रधनाभ्याम् मानुषप्रधनैः मानुषप्रधनेभिः
चतुर्थीमानुषप्रधनाय मानुषप्रधनाभ्याम् मानुषप्रधनेभ्यः
पञ्चमीमानुषप्रधनात् मानुषप्रधनाभ्याम् मानुषप्रधनेभ्यः
षष्ठीमानुषप्रधनस्य मानुषप्रधनयोः मानुषप्रधनानाम्
सप्तमीमानुषप्रधने मानुषप्रधनयोः मानुषप्रधनेषु

समास मानुषप्रधन

अव्यय ॰मानुषप्रधनम् ॰मानुषप्रधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria