Declension table of ?mṛgaṭaṅkaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | mṛgaṭaṅkaḥ | mṛgaṭaṅkau | mṛgaṭaṅkāḥ |
Vocative | mṛgaṭaṅka | mṛgaṭaṅkau | mṛgaṭaṅkāḥ |
Accusative | mṛgaṭaṅkam | mṛgaṭaṅkau | mṛgaṭaṅkān |
Instrumental | mṛgaṭaṅkena | mṛgaṭaṅkābhyām | mṛgaṭaṅkaiḥ mṛgaṭaṅkebhiḥ |
Dative | mṛgaṭaṅkāya | mṛgaṭaṅkābhyām | mṛgaṭaṅkebhyaḥ |
Ablative | mṛgaṭaṅkāt | mṛgaṭaṅkābhyām | mṛgaṭaṅkebhyaḥ |
Genitive | mṛgaṭaṅkasya | mṛgaṭaṅkayoḥ | mṛgaṭaṅkānām |
Locative | mṛgaṭaṅke | mṛgaṭaṅkayoḥ | mṛgaṭaṅkeṣu |