सुबन्तावली ?मृगटङ्क

Roma

पुमान्एकद्विबहु
प्रथमामृगटङ्कः मृगटङ्कौ मृगटङ्काः
सम्बोधनम्मृगटङ्क मृगटङ्कौ मृगटङ्काः
द्वितीयामृगटङ्कम् मृगटङ्कौ मृगटङ्कान्
तृतीयामृगटङ्केन मृगटङ्काभ्याम् मृगटङ्कैः मृगटङ्केभिः
चतुर्थीमृगटङ्काय मृगटङ्काभ्याम् मृगटङ्केभ्यः
पञ्चमीमृगटङ्कात् मृगटङ्काभ्याम् मृगटङ्केभ्यः
षष्ठीमृगटङ्कस्य मृगटङ्कयोः मृगटङ्कानाम्
सप्तमीमृगटङ्के मृगटङ्कयोः मृगटङ्केषु

समास मृगटङ्क

अव्यय ॰मृगटङ्कम् ॰मृगटङ्कात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria