Declension table of ?liṅgārcāpratiṣṭhāvidhiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | liṅgārcāpratiṣṭhāvidhiḥ | liṅgārcāpratiṣṭhāvidhī | liṅgārcāpratiṣṭhāvidhayaḥ |
Vocative | liṅgārcāpratiṣṭhāvidhe | liṅgārcāpratiṣṭhāvidhī | liṅgārcāpratiṣṭhāvidhayaḥ |
Accusative | liṅgārcāpratiṣṭhāvidhim | liṅgārcāpratiṣṭhāvidhī | liṅgārcāpratiṣṭhāvidhīn |
Instrumental | liṅgārcāpratiṣṭhāvidhinā | liṅgārcāpratiṣṭhāvidhibhyām | liṅgārcāpratiṣṭhāvidhibhiḥ |
Dative | liṅgārcāpratiṣṭhāvidhaye | liṅgārcāpratiṣṭhāvidhibhyām | liṅgārcāpratiṣṭhāvidhibhyaḥ |
Ablative | liṅgārcāpratiṣṭhāvidheḥ | liṅgārcāpratiṣṭhāvidhibhyām | liṅgārcāpratiṣṭhāvidhibhyaḥ |
Genitive | liṅgārcāpratiṣṭhāvidheḥ | liṅgārcāpratiṣṭhāvidhyoḥ | liṅgārcāpratiṣṭhāvidhīnām |
Locative | liṅgārcāpratiṣṭhāvidhau | liṅgārcāpratiṣṭhāvidhyoḥ | liṅgārcāpratiṣṭhāvidhiṣu |